Śrīkoṣa
Chapter 47

Verse 47.15

एह्येहि परमं धाम त्यजेदं भौतिकं पुरम्।
उपभुङ्क्ष्वामरान् भोगान् मर्त्यमध्यगतोऽपि च ॥ 15 ॥