Śrīkoṣa
Chapter 47

Verse 47.16

मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक।
एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः ॥ 16 ॥