Śrīkoṣa
Chapter 47

Verse 47.19

जप्त्वा सिद्धान्नभाण्डं तु स्वल्पकालेऽन्नसंकटे।
यदेच्छति जनानां तु यथेच्छमशनं भवेत् ॥ 20 ॥