Śrīkoṣa
Chapter 5

Verse 5.69

धर्मेण सह संबन्धो धर्मिणश्च स उच्यते।
विकल्पः पञ्चधा ज्ञेयो द्रव्यकर्मगुणादिभिः ॥ 69 ॥