Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.69
Previous
Next
Original
धर्मेण सह संबन्धो धर्मिणश्च स उच्यते।
विकल्पः पञ्चधा ज्ञेयो द्रव्यकर्मगुणादिभिः ॥ 69 ॥
Previous Verse
Next Verse