Śrīkoṣa
Chapter 47

Verse 47.26

तेनासौ महतीं लोके कीर्तिमाप्नोति वासव।
काले तु बीजरोही च यदि देवो न वर्षति ॥ 27 ॥