Śrīkoṣa
Chapter 47

Verse 47.27

आदाय मृत्कणं हस्ते तटाकजलमर्दितम्।
तन्मध्यस्थं च वा (कुम्भं B.)क्लिन्नं परिजप्य शतत्रयम् ॥ 28 ॥