Śrīkoṣa
Chapter 47

Verse 47.29

वर्षंस्तदुपयोग्यं च यावत् संपद्यते जलम्(अखिलम् G.)।
तेनासौ महतीं कीर्तिं प्राप्नुयाच्च त्रिलोकगाम् ॥ 31 ॥