Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 47
Verse 47.29
Previous
Next
Original
वर्षंस्तदुपयोग्यं च यावत् संपद्यते जलम्(अखिलम् G.)।
तेनासौ महतीं कीर्तिं प्राप्नुयाच्च त्रिलोकगाम् ॥ 31 ॥
Previous Verse
Next Verse