Śrīkoṣa
Chapter 5

Verse 5.70

दण्डीति द्रव्यसंयोगाच्छुक्लो गुणसमन्वयात्।
गच्छतीति क्रियायोगात्पुमान् सामान्यसंस्थितेः(संगमात् E.) ॥ 70 ॥