Śrīkoṣa
Chapter 48

Verse 48.2

कृत्वा तु पूर्ववन्न्यासमिष्ट्वा च हृदये जयाम्।
मण्डलं पूर्ववत् कृत्वा तन्मध्ये पङ्कजं लिखेत् ॥ 2 ॥