Śrīkoṣa
Chapter 48

Verse 48.5

नीलनीरदवर्णाश्च प्रसन्नवदनेक्षणाः।
पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः ॥ 5 ॥