Śrīkoṣa
Chapter 48

Verse 48.7

कुन्दकुड्‌मलवर्णाभाः प्रसन्नमुखपङ्कजाः।
रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः ॥ 7 ॥