Śrīkoṣa
Chapter 5

Verse 5.71

(A. B. D. F. G. omit four lines from here.)डित्थः शब्दसमायोगादितीयं पञ्चधा स्थितिः।
कर्मेन्द्रियगणैश्चैतत्संकल्पं तनुते मनः ॥ 71 ॥