Śrīkoṣa
Chapter 48

Verse 48.10

तिलैः सिद्धार्थकोपेतैर्हविषा (गुग्गुलेन F.)गुल्गुलेन च।
होमावसाने मन्त्री स्वं कृत्वा रूपं जयात्मकम् ॥ 10 ॥