Śrīkoṣa
Chapter 48

Verse 48.11

जयाहमिति वै बुद्ध्वा चेतसोपस्थितं महत्।
तीरस्थानं समासाद्य निःशङ्कं जनवर्जितम् ॥ 11 ॥