Śrīkoṣa
Chapter 48

Verse 48.12

प्रणिपत्य हरिं भक्त्या प्राक् स्वमन्त्रेण वासव।
एकान्तशीलो लघ्वाशी मौनी ध्यानपरायणः ॥ 13 ॥