Śrīkoṣa
Chapter 48

Verse 48.16

मधुक्षीरघृतैः शक्र क्रमेण परिहोमयेत्।
ततो भगवती देवी समायाति जया स्वयम् ॥ 17 ॥