Śrīkoṣa
Chapter 48

Verse 48.17

सिद्धास्मीति च ते पुत्र मन्मन्त्रेण समाचर।
यदभीष्टं तु वै कार्यं निःशङ्को विगतज्वरः ॥ 18 ॥