Śrīkoṣa
Chapter 48

Verse 48.18

इत्युक्त्वादर्शनं याति शक्तिर्नारायणात्मिका।
ततः कर्माणि कुर्वीत विविधानि त्वनेकशः ॥ 19 ॥