Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 48
Verse 48.22
Previous
Next
Original
दृष्ट्वान्यस्य (समायान्तं A. F. G.)समायुक्तं हन्तुमभ्युद्यतं(अब्युत्थितं B.) रणे।
परिजप्य धनुः खड्गं खेटकं बाणपञ्चकम् ॥ 23 ॥
Previous Verse
Next Verse