Śrīkoṣa
Chapter 48

Verse 48.22

दृष्ट्वान्यस्य (समायान्तं A. F. G.)समायुक्तं हन्तुमभ्युद्यतं(अब्युत्थितं B.) रणे।
परिजप्य धनुः खड्‌गं खेटकं बाणपञ्चकम् ॥ 23 ॥