Śrīkoṣa
Chapter 48

Verse 48.24

द्यात्वा दक्षिणपाणिस्थं त्रिकोणं चाग्निमण्डलम्।
तन्मध्ये चिन्तयेद्देवीं परिवारसमन्विताम् ॥ 25 ॥