Śrīkoṣa
Chapter 1

Verse 1.30

दरिद्रे देववर्गे च कृशे धर्मे निसंतते।
पितामहे सुरैः सार्धं क्षीरोदार्णवमेयुषि(मीयुषि G; क्षीरार्णवमुपेयुषि I.) ॥ 28 ॥