Śrīkoṣa
Chapter 48

Verse 48.29

भित्त्वा यन्त्राण्यनेकानि जित्वा दानवपुंगवान्।
जनानां योजनं तत्र कृत्वा कान्तागणैः सह ॥ 30 ॥