Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 48
Verse 48.31
Previous
Next
Original
करोति यदि देवेश मतिं मन्त्री जगत्त्रये।
जयं प्रत्यविचारेण गदाचक्रकरोद्यतः ॥ 32 ॥
Previous Verse
Next Verse