Śrīkoṣa
Chapter 48

Verse 48.32

पाशाङ्कुशधरो वाथ जयं प्राप्नोति नान्यथा।
लिखेद्रोचनया भूर्जे कुङ्कुमेन घनेन च ॥ 33 ॥