Śrīkoṣa
Chapter 48

Verse 48.33

संपुटीकृत्य वै नाम निधाय जनमध्यगम्।
तदा सुजयमाप्नोति दिव्यैः सर्वैस्तु लीलया ॥ 34 ॥