Śrīkoṣa
Chapter 48

Verse 48.34

विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च।
धारयेद्यो गले वक्त्रे(वस्रे A. C. G.) करे वामेऽथ दक्षिणे ॥ 35 ॥