Śrīkoṣa
Chapter 49

Verse 49.3

हृदयान्तर्गतां चेष्ट्वा भोगैः सर्वैश्च पूर्ववत्।
बाह्ये तु मण्डलं कृत्वा मध्ये च कमलं शुभम् ॥ 3 ॥