Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.4
Previous
Next
Original
तत्रोत्सङ्गगतां विष्णोर्हृदयादवतार्य च।
आराधयेत्ततो मायामङ्गसख्यादिसंयुताम् ॥ 4 ॥
Previous Verse
Next Verse