Śrīkoṣa
Chapter 49

Verse 49.15

मेलयेत् सुघृतानां च तिलानां(तिलान्नं C.; तिलांस्तान् I.) मधुना ततः।
भावयेत् सघृतेनैव(स्वधितान्नं च I.) त्रिलक्षं जुहुयात् ततः ॥ 17 ॥