Śrīkoṣa
Chapter 49

Verse 49.16

मध्यमानामिकाभ्यां च साङ्गुष्ठाभ्यां पुरंदर।
अन्तेऽयुतत्रयं चैव समिधां परिहोमयेत ॥ 18 ॥