Śrīkoṣa
Chapter 49

Verse 49.19

परिवारान्विता माया भाषते साधु साध्विति।
कुरु कार्यमभीष्टं च मन्मन्त्रेणाधुना व्रज ॥ 21 ॥