Śrīkoṣa
Chapter 49

Verse 49.20

प्रारभेताञ्जसा शक्र यान्यभीष्टानि चेतसा।
आत्मार्थे वा परार्थे वा लेशतस्तानि मे शृणु ॥ 23 ॥