Śrīkoṣa
Chapter 49

Verse 49.21

प्रजप्यामलकं बिल्वं सकृन्नृपगृहं(भूपगृहं C.) विशेत्।
कोशस्याग्रे विनिक्षिप्य यत्र यत्र स्थितः स तु ॥ 24 ॥