Śrīkoṣa
Chapter 49

Verse 49.22

गगनात् प्रपतेत् तूर्णं यद्यद्वित्तं समीहते।
यद्यच्चाभरणं श्लाघ्यं यद्यद्वा वसनं शुभम् ॥ 25 ॥