Śrīkoṣa
Chapter 49

Verse 49.25

तत्तदग्रेऽथ गगनात् पतत्येव यथेप्सितम्।
एवमेव तु सिद्धान्नगुलिकां परिजप्य च ॥ 28 ॥