Śrīkoṣa
Chapter 49

Verse 49.26

क्षिप्त्वा महानसोद्देशे सिद्धान्नं कर्षयेत् क्षणात्।
गुलिकां गोमयेनैव कृत्वा तु बदरीसमाम् ॥ 29 ॥