Śrīkoṣa
Chapter 49

Verse 49.32

न चापि साधकवरः सऋणो(जीर्णो B. C.) जायते क्वचित्।
कृत्वाङ्गारकणं चैव शतं जप्तं समाहितः(समाहितम् C.) ॥ 35 ॥