Śrīkoṣa
Chapter 49

Verse 49.33

क्षिपेत् सलिलमध्ये तु ज्वलत् तद् दृश्यते जलम्।
कुशाग्रस्थं जलकणं शतवाराभिमन्त्रितम् ॥ 36 ॥