Śrīkoṣa
Chapter 49

Verse 49.37

गेयवेदध्वनियुतं ललनाभिश्च शोभितम्।
नृपाणामेतदाश्चर्यं(आचर्यं B.) दर्शनीयं सदैव हि ॥ 41 ॥