Śrīkoṣa
Chapter 49

Verse 49.39

क्रोधाच्चैव तथोद्युक्त एकाकी यदि तिष्ठति।
जपमानस्तु वै मन्त्रं संकल्प्य मनसा महत् ॥ 44 ॥