Śrīkoṣa
Chapter 49

Verse 49.42

जपमानो महामन्त्रं (स्यात्स I.)स स्यात् पुष्पफलाकुलः।
पत्रपुष्पफलोपेतं पाणिभ्यां मन्त्रमुच्चरन् ॥ 48 ॥