Śrīkoṣa
Chapter 5

Verse 5.78

बाह्यं दशविधं ज्ञेयं त्रिधान्तःकरणं स्मृतम्।
त्रयोविंशतिरेते तु (विराजः B.)विकाराः परिकीर्तिताः ॥ 78 ॥