Śrīkoṣa
Chapter 49

Verse 49.45

चान्दनेन रसेनैव मन्त्रं पद्मोदरे न्यसेत्।
पत्रेष्वङ्गानि चालिख्य सुशुभे दिवसे ततः ॥ 51 ॥