Śrīkoṣa
Chapter 49

Verse 49.52

कस्मिन् लक्षे मनः कृत्वा भजेयं त्वां सरोरुहे।
श्रीः---
एको नारायणो हंसः षाड्‌गुण्यामृतवारिधिः ॥ 59 ॥