Śrīkoṣa
Chapter 5

Verse 5.79

करणानि दश त्रीणि सूक्ष्मांशाः स्थूलसंभवाः।
एतत्सृक्ष्मशरीरं तु विराजः परिकीर्तितम् ॥ 79 ॥