Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 49
Verse 49.54
Previous
Next
Original
लक्षं तदेव ते शक्र मनसः स्थैर्यकारणम्।
सर्वलक्षणसंपन्नां सुवर्णरजतादिभि- ॥ 61 ॥
Previous Verse
Next Verse