Śrīkoṣa
Chapter 49

Verse 49.64

सूर्यस्यास्तमयं प्राप्य तद्बिम्बं वस्रवेष्टितम्।
ऋतं चेत्यादिसूक्तेन तथा सारस्वतेन च ॥ 71 ॥