Śrīkoṣa
Chapter 49

Verse 49.67

याम्ये च वेदिभागे तु मृद्वास्तरणशोभिते।
बिम्बं पूर्वशिरस्कं तु शाययेज्जपपूर्वकम्(पूर्ववत् B.) ॥ 74 ॥