Śrīkoṣa
Chapter 49

Verse 49.70

बध्नीयात्तारया तस्य कौतुकं दक्षिणे करे।
भद्रपीठे समारोप्य तथा बिम्बं तु सुस्थिरे ॥ 79 ॥