Śrīkoṣa
Chapter 49

Verse 49.74

भावयित्वा ततो बिम्बं बिम्बं चारुरुचेरिव।
पूजितैर्मन्त्रितैः शुद्धैः कलशैर्द्रव्यपूरितैः ॥ 83 ॥